B 356-25 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/25
Title: Siddhāntaśiromaṇi
Dimensions: 27.4 x 10.3 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1747
Acc No.: NAK 5/2928
Remarks:
Reel No. B 356-25 Inventory No. 64677
Title Siddhāntaśiromaṇi
Author Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.7 x 10.3 cm
Folios 64
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Date of Copying VS 1708, VS 1747 and ŚS 1573
Place of Deposit NAK
Accession No. 5/2928
Manuscript Features
Available foliation 1v–32r( pātādhikāra) and 8r–32r (golādhyāya).
āghoraṇāṃkuśbhayāt karikumbhayugmaṃ
jāta stanadvayam idaṃ hṛdayeṃganānām ||
tatrāpi vallabha nakhī kuśapāśabhedād
yatrāsti daiva na tadā sukhanyasti kiṃcit 1
On the chapter golādhyāya, 7 folios of the beginning are missing patre 64 golādhyāye āraṃbhato 7 patrāṇi khaṇḍitāni
Excerpts
Beginning
śrīgaṇeśāṃbikābhyāṃ namaḥ ||
ya artrātu(!)m idaṃ jagaj jalajinī baṃdhau samabhyudgate
dhvāṃtadhvaṃsavidhau vidhautavinaman niḥśeṣadoṣoccaye
varttaṃte kratavaḥ śatakratumukhā dīvyaṃti devādi vid
rādruḥ sūktim ucaṃ vyanaktu sa giraṃ gā(!)rvāṇavaṃdyo raviḥ 1
kṛtī jayati jiṣṇujo gaṇakacakracūḍāmaṇir
jayaṃti lalitoktayaḥ prathitataṃtrasady uktayaḥ
varāhamihirādayaḥ samavalokya yeṣāṃ kṛtīḥ
kṛtī bhavati mādṛśo py atanutantrabandhe ʼlpadhīḥ 2
kṛtvā cetasi bhaktito nijaguroḥ pādāravindaṃ tato
labdhvā bodhalavaṃ karoti sumatiprajñāsamullāsakaṃ
sadvṛttaṃ lalitoktiyuktam amalaṃ līlāvabodhasphuṭaṃ
satsiddhāntaśiromaṇiṃ sugaṇakaprītyai kṛtī bhāskaraḥ 3 (fol. 1v1–6)
End
yājyānupātataḥ śreṣṭhaḥ vyāsārdhe pariṇāmyate |
ādyados koṭījīvābhyām evaṃ kāryaṃ tato muhuḥ 24
bhāvanā syus tadagrajyā īṣṭe vyāsadale sphuṭā |
chalaṃ jyānayanaṃ pāṭyām iha tan noditaṃ mayā 25 (fol. 32r1–2)
«Sub colophon:»
iti śrībhāskarīye siddhāntaśiromaṇau pātādhikāraḥ || || 13 || saṃvat 1708 śake 1573 (exp. 32, fol. 31r6–7)
iti śrīmaheśvaropādhyāyasutaśrībhāskarācāryaviracite siddhāntaśiromaṇau jyotpattiḥ śubham sabhata (!) 1747 [[ siddhāntaśiromaṇe sa rājāyate śrīmān ]] (fol. 32r2–3)
Microfilm Details
Reel No. B 356/25
Date of Filming 10-10-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-06-2009
Bibliography